Singular | Dual | Plural | |
Nominativo |
वृष्टवत्
vṛṣṭavat |
वृष्टवती
vṛṣṭavatī |
वृष्टवन्ति
vṛṣṭavanti |
Vocativo |
वृष्टवत्
vṛṣṭavat |
वृष्टवती
vṛṣṭavatī |
वृष्टवन्ति
vṛṣṭavanti |
Acusativo |
वृष्टवत्
vṛṣṭavat |
वृष्टवती
vṛṣṭavatī |
वृष्टवन्ति
vṛṣṭavanti |
Instrumental |
वृष्टवता
vṛṣṭavatā |
वृष्टवद्भ्याम्
vṛṣṭavadbhyām |
वृष्टवद्भिः
vṛṣṭavadbhiḥ |
Dativo |
वृष्टवते
vṛṣṭavate |
वृष्टवद्भ्याम्
vṛṣṭavadbhyām |
वृष्टवद्भ्यः
vṛṣṭavadbhyaḥ |
Ablativo |
वृष्टवतः
vṛṣṭavataḥ |
वृष्टवद्भ्याम्
vṛṣṭavadbhyām |
वृष्टवद्भ्यः
vṛṣṭavadbhyaḥ |
Genitivo |
वृष्टवतः
vṛṣṭavataḥ |
वृष्टवतोः
vṛṣṭavatoḥ |
वृष्टवताम्
vṛṣṭavatām |
Locativo |
वृष्टवति
vṛṣṭavati |
वृष्टवतोः
vṛṣṭavatoḥ |
वृष्टवत्सु
vṛṣṭavatsu |