Sanskrit tools

Sanskrit declension


Declension of वृष्टिकरी vṛṣṭikarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वृष्टिकरी vṛṣṭikarī
वृष्टिकर्यौ vṛṣṭikaryau
वृष्टिकर्यः vṛṣṭikaryaḥ
Vocative वृष्टिकरि vṛṣṭikari
वृष्टिकर्यौ vṛṣṭikaryau
वृष्टिकर्यः vṛṣṭikaryaḥ
Accusative वृष्टिकरीम् vṛṣṭikarīm
वृष्टिकर्यौ vṛṣṭikaryau
वृष्टिकरीः vṛṣṭikarīḥ
Instrumental वृष्टिकर्या vṛṣṭikaryā
वृष्टिकरीभ्याम् vṛṣṭikarībhyām
वृष्टिकरीभिः vṛṣṭikarībhiḥ
Dative वृष्टिकर्यै vṛṣṭikaryai
वृष्टिकरीभ्याम् vṛṣṭikarībhyām
वृष्टिकरीभ्यः vṛṣṭikarībhyaḥ
Ablative वृष्टिकर्याः vṛṣṭikaryāḥ
वृष्टिकरीभ्याम् vṛṣṭikarībhyām
वृष्टिकरीभ्यः vṛṣṭikarībhyaḥ
Genitive वृष्टिकर्याः vṛṣṭikaryāḥ
वृष्टिकर्योः vṛṣṭikaryoḥ
वृष्टिकरीणाम् vṛṣṭikarīṇām
Locative वृष्टिकर्याम् vṛṣṭikaryām
वृष्टिकर्योः vṛṣṭikaryoḥ
वृष्टिकरीषु vṛṣṭikarīṣu