Singular | Dual | Plural | |
Nominative |
वृष्टिघ्नीः
vṛṣṭighnīḥ |
वृष्टिघ्नियौ
vṛṣṭighniyau |
वृष्टिघ्नियः
vṛṣṭighniyaḥ |
Vocative |
वृष्टिघ्नीः
vṛṣṭighnīḥ |
वृष्टिघ्नियौ
vṛṣṭighniyau |
वृष्टिघ्नियः
vṛṣṭighniyaḥ |
Accusative |
वृष्टिघ्नियम्
vṛṣṭighniyam |
वृष्टिघ्नियौ
vṛṣṭighniyau |
वृष्टिघ्नियः
vṛṣṭighniyaḥ |
Instrumental |
वृष्टिघ्निया
vṛṣṭighniyā |
वृष्टिघ्नीभ्याम्
vṛṣṭighnībhyām |
वृष्टिघ्नीभिः
vṛṣṭighnībhiḥ |
Dative |
वृष्टिघ्निये
vṛṣṭighniye वृष्टिघ्नियै vṛṣṭighniyai |
वृष्टिघ्नीभ्याम्
vṛṣṭighnībhyām |
वृष्टिघ्नीभ्यः
vṛṣṭighnībhyaḥ |
Ablative |
वृष्टिघ्नियः
vṛṣṭighniyaḥ वृष्टिघ्नियाः vṛṣṭighniyāḥ |
वृष्टिघ्नीभ्याम्
vṛṣṭighnībhyām |
वृष्टिघ्नीभ्यः
vṛṣṭighnībhyaḥ |
Genitive |
वृष्टिघ्नियः
vṛṣṭighniyaḥ वृष्टिघ्नियाः vṛṣṭighniyāḥ |
वृष्टिघ्नियोः
vṛṣṭighniyoḥ |
वृष्टिघ्नियाम्
vṛṣṭighniyām वृष्टिघ्नीनाम् vṛṣṭighnīnām |
Locative |
वृष्टिघ्नियि
vṛṣṭighniyi वृष्टिघ्नियाम् vṛṣṭighniyām |
वृष्टिघ्नियोः
vṛṣṭighniyoḥ |
वृष्टिघ्नीषु
vṛṣṭighnīṣu |