Sanskrit tools

Sanskrit declension


Declension of वृष्टिघ्नी vṛṣṭighnī, f.

Reference(s): Müller p. 105, §226 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वृष्टिघ्नीः vṛṣṭighnīḥ
वृष्टिघ्नियौ vṛṣṭighniyau
वृष्टिघ्नियः vṛṣṭighniyaḥ
Vocative वृष्टिघ्नीः vṛṣṭighnīḥ
वृष्टिघ्नियौ vṛṣṭighniyau
वृष्टिघ्नियः vṛṣṭighniyaḥ
Accusative वृष्टिघ्नियम् vṛṣṭighniyam
वृष्टिघ्नियौ vṛṣṭighniyau
वृष्टिघ्नियः vṛṣṭighniyaḥ
Instrumental वृष्टिघ्निया vṛṣṭighniyā
वृष्टिघ्नीभ्याम् vṛṣṭighnībhyām
वृष्टिघ्नीभिः vṛṣṭighnībhiḥ
Dative वृष्टिघ्निये vṛṣṭighniye
वृष्टिघ्नियै vṛṣṭighniyai
वृष्टिघ्नीभ्याम् vṛṣṭighnībhyām
वृष्टिघ्नीभ्यः vṛṣṭighnībhyaḥ
Ablative वृष्टिघ्नियः vṛṣṭighniyaḥ
वृष्टिघ्नियाः vṛṣṭighniyāḥ
वृष्टिघ्नीभ्याम् vṛṣṭighnībhyām
वृष्टिघ्नीभ्यः vṛṣṭighnībhyaḥ
Genitive वृष्टिघ्नियः vṛṣṭighniyaḥ
वृष्टिघ्नियाः vṛṣṭighniyāḥ
वृष्टिघ्नियोः vṛṣṭighniyoḥ
वृष्टिघ्नियाम् vṛṣṭighniyām
वृष्टिघ्नीनाम् vṛṣṭighnīnām
Locative वृष्टिघ्नियि vṛṣṭighniyi
वृष्टिघ्नियाम् vṛṣṭighniyām
वृष्टिघ्नियोः vṛṣṭighniyoḥ
वृष्टिघ्नीषु vṛṣṭighnīṣu