Sanskrit tools

Sanskrit declension


Declension of वृष्टिजीवना vṛṣṭijīvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिजीवना vṛṣṭijīvanā
वृष्टिजीवने vṛṣṭijīvane
वृष्टिजीवनाः vṛṣṭijīvanāḥ
Vocative वृष्टिजीवने vṛṣṭijīvane
वृष्टिजीवने vṛṣṭijīvane
वृष्टिजीवनाः vṛṣṭijīvanāḥ
Accusative वृष्टिजीवनाम् vṛṣṭijīvanām
वृष्टिजीवने vṛṣṭijīvane
वृष्टिजीवनाः vṛṣṭijīvanāḥ
Instrumental वृष्टिजीवनया vṛṣṭijīvanayā
वृष्टिजीवनाभ्याम् vṛṣṭijīvanābhyām
वृष्टिजीवनाभिः vṛṣṭijīvanābhiḥ
Dative वृष्टिजीवनायै vṛṣṭijīvanāyai
वृष्टिजीवनाभ्याम् vṛṣṭijīvanābhyām
वृष्टिजीवनाभ्यः vṛṣṭijīvanābhyaḥ
Ablative वृष्टिजीवनायाः vṛṣṭijīvanāyāḥ
वृष्टिजीवनाभ्याम् vṛṣṭijīvanābhyām
वृष्टिजीवनाभ्यः vṛṣṭijīvanābhyaḥ
Genitive वृष्टिजीवनायाः vṛṣṭijīvanāyāḥ
वृष्टिजीवनयोः vṛṣṭijīvanayoḥ
वृष्टिजीवनानाम् vṛṣṭijīvanānām
Locative वृष्टिजीवनायाम् vṛṣṭijīvanāyām
वृष्टिजीवनयोः vṛṣṭijīvanayoḥ
वृष्टिजीवनासु vṛṣṭijīvanāsu