| Singular | Dual | Plural |
Nominativo |
वृष्टिजीवना
vṛṣṭijīvanā
|
वृष्टिजीवने
vṛṣṭijīvane
|
वृष्टिजीवनाः
vṛṣṭijīvanāḥ
|
Vocativo |
वृष्टिजीवने
vṛṣṭijīvane
|
वृष्टिजीवने
vṛṣṭijīvane
|
वृष्टिजीवनाः
vṛṣṭijīvanāḥ
|
Acusativo |
वृष्टिजीवनाम्
vṛṣṭijīvanām
|
वृष्टिजीवने
vṛṣṭijīvane
|
वृष्टिजीवनाः
vṛṣṭijīvanāḥ
|
Instrumental |
वृष्टिजीवनया
vṛṣṭijīvanayā
|
वृष्टिजीवनाभ्याम्
vṛṣṭijīvanābhyām
|
वृष्टिजीवनाभिः
vṛṣṭijīvanābhiḥ
|
Dativo |
वृष्टिजीवनायै
vṛṣṭijīvanāyai
|
वृष्टिजीवनाभ्याम्
vṛṣṭijīvanābhyām
|
वृष्टिजीवनाभ्यः
vṛṣṭijīvanābhyaḥ
|
Ablativo |
वृष्टिजीवनायाः
vṛṣṭijīvanāyāḥ
|
वृष्टिजीवनाभ्याम्
vṛṣṭijīvanābhyām
|
वृष्टिजीवनाभ्यः
vṛṣṭijīvanābhyaḥ
|
Genitivo |
वृष्टिजीवनायाः
vṛṣṭijīvanāyāḥ
|
वृष्टिजीवनयोः
vṛṣṭijīvanayoḥ
|
वृष्टिजीवनानाम्
vṛṣṭijīvanānām
|
Locativo |
वृष्टिजीवनायाम्
vṛṣṭijīvanāyām
|
वृष्टिजीवनयोः
vṛṣṭijīvanayoḥ
|
वृष्टिजीवनासु
vṛṣṭijīvanāsu
|