Sanskrit tools

Sanskrit declension


Declension of वृष्टिपात vṛṣṭipāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिपातः vṛṣṭipātaḥ
वृष्टिपातौ vṛṣṭipātau
वृष्टिपाताः vṛṣṭipātāḥ
Vocative वृष्टिपात vṛṣṭipāta
वृष्टिपातौ vṛṣṭipātau
वृष्टिपाताः vṛṣṭipātāḥ
Accusative वृष्टिपातम् vṛṣṭipātam
वृष्टिपातौ vṛṣṭipātau
वृष्टिपातान् vṛṣṭipātān
Instrumental वृष्टिपातेन vṛṣṭipātena
वृष्टिपाताभ्याम् vṛṣṭipātābhyām
वृष्टिपातैः vṛṣṭipātaiḥ
Dative वृष्टिपाताय vṛṣṭipātāya
वृष्टिपाताभ्याम् vṛṣṭipātābhyām
वृष्टिपातेभ्यः vṛṣṭipātebhyaḥ
Ablative वृष्टिपातात् vṛṣṭipātāt
वृष्टिपाताभ्याम् vṛṣṭipātābhyām
वृष्टिपातेभ्यः vṛṣṭipātebhyaḥ
Genitive वृष्टिपातस्य vṛṣṭipātasya
वृष्टिपातयोः vṛṣṭipātayoḥ
वृष्टिपातानाम् vṛṣṭipātānām
Locative वृष्टिपाते vṛṣṭipāte
वृष्टिपातयोः vṛṣṭipātayoḥ
वृष्टिपातेषु vṛṣṭipāteṣu