| Singular | Dual | Plural |
Nominativo |
वृष्टिपातः
vṛṣṭipātaḥ
|
वृष्टिपातौ
vṛṣṭipātau
|
वृष्टिपाताः
vṛṣṭipātāḥ
|
Vocativo |
वृष्टिपात
vṛṣṭipāta
|
वृष्टिपातौ
vṛṣṭipātau
|
वृष्टिपाताः
vṛṣṭipātāḥ
|
Acusativo |
वृष्टिपातम्
vṛṣṭipātam
|
वृष्टिपातौ
vṛṣṭipātau
|
वृष्टिपातान्
vṛṣṭipātān
|
Instrumental |
वृष्टिपातेन
vṛṣṭipātena
|
वृष्टिपाताभ्याम्
vṛṣṭipātābhyām
|
वृष्टिपातैः
vṛṣṭipātaiḥ
|
Dativo |
वृष्टिपाताय
vṛṣṭipātāya
|
वृष्टिपाताभ्याम्
vṛṣṭipātābhyām
|
वृष्टिपातेभ्यः
vṛṣṭipātebhyaḥ
|
Ablativo |
वृष्टिपातात्
vṛṣṭipātāt
|
वृष्टिपाताभ्याम्
vṛṣṭipātābhyām
|
वृष्टिपातेभ्यः
vṛṣṭipātebhyaḥ
|
Genitivo |
वृष्टिपातस्य
vṛṣṭipātasya
|
वृष्टिपातयोः
vṛṣṭipātayoḥ
|
वृष्टिपातानाम्
vṛṣṭipātānām
|
Locativo |
वृष्टिपाते
vṛṣṭipāte
|
वृष्टिपातयोः
vṛṣṭipātayoḥ
|
वृष्टिपातेषु
vṛṣṭipāteṣu
|