Sanskrit tools

Sanskrit declension


Declension of वृष्टिभू vṛṣṭibhū, m.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative वृष्टिभूः vṛṣṭibhūḥ
वृष्टिभ्वौ vṛṣṭibhvau
वृष्टिभ्वः vṛṣṭibhvaḥ
Vocative वृष्टिभूः vṛṣṭibhūḥ
वृष्टिभ्वौ vṛṣṭibhvau
वृष्टिभ्वः vṛṣṭibhvaḥ
Accusative वृष्टिभ्वम् vṛṣṭibhvam
वृष्टिभ्वौ vṛṣṭibhvau
वृष्टिभ्वः vṛṣṭibhvaḥ
Instrumental वृष्टिभ्वा vṛṣṭibhvā
वृष्टिभूभ्याम् vṛṣṭibhūbhyām
वृष्टिभूभिः vṛṣṭibhūbhiḥ
Dative वृष्टिभ्वे vṛṣṭibhve
वृष्टिभूभ्याम् vṛṣṭibhūbhyām
वृष्टिभूभ्यः vṛṣṭibhūbhyaḥ
Ablative वृष्टिभ्वः vṛṣṭibhvaḥ
वृष्टिभूभ्याम् vṛṣṭibhūbhyām
वृष्टिभूभ्यः vṛṣṭibhūbhyaḥ
Genitive वृष्टिभ्वः vṛṣṭibhvaḥ
वृष्टिभ्वोः vṛṣṭibhvoḥ
वृष्टिभ्वाम् vṛṣṭibhvām
Locative वृष्टिभ्वि vṛṣṭibhvi
वृष्टिभ्वोः vṛṣṭibhvoḥ
वृष्टिभूषु vṛṣṭibhūṣu