| Singular | Dual | Plural |
Nominativo |
वृष्टिभूः
vṛṣṭibhūḥ
|
वृष्टिभ्वौ
vṛṣṭibhvau
|
वृष्टिभ्वः
vṛṣṭibhvaḥ
|
Vocativo |
वृष्टिभूः
vṛṣṭibhūḥ
|
वृष्टिभ्वौ
vṛṣṭibhvau
|
वृष्टिभ्वः
vṛṣṭibhvaḥ
|
Acusativo |
वृष्टिभ्वम्
vṛṣṭibhvam
|
वृष्टिभ्वौ
vṛṣṭibhvau
|
वृष्टिभ्वः
vṛṣṭibhvaḥ
|
Instrumental |
वृष्टिभ्वा
vṛṣṭibhvā
|
वृष्टिभूभ्याम्
vṛṣṭibhūbhyām
|
वृष्टिभूभिः
vṛṣṭibhūbhiḥ
|
Dativo |
वृष्टिभ्वे
vṛṣṭibhve
|
वृष्टिभूभ्याम्
vṛṣṭibhūbhyām
|
वृष्टिभूभ्यः
vṛṣṭibhūbhyaḥ
|
Ablativo |
वृष्टिभ्वः
vṛṣṭibhvaḥ
|
वृष्टिभूभ्याम्
vṛṣṭibhūbhyām
|
वृष्टिभूभ्यः
vṛṣṭibhūbhyaḥ
|
Genitivo |
वृष्टिभ्वः
vṛṣṭibhvaḥ
|
वृष्टिभ्वोः
vṛṣṭibhvoḥ
|
वृष्टिभ्वाम्
vṛṣṭibhvām
|
Locativo |
वृष्टिभ्वि
vṛṣṭibhvi
|
वृष्टिभ्वोः
vṛṣṭibhvoḥ
|
वृष्टिभूषु
vṛṣṭibhūṣu
|