Sanskrit tools

Sanskrit declension


Declension of वृष्टिमती vṛṣṭimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वृष्टिमती vṛṣṭimatī
वृष्टिमत्यौ vṛṣṭimatyau
वृष्टिमत्यः vṛṣṭimatyaḥ
Vocative वृष्टिमति vṛṣṭimati
वृष्टिमत्यौ vṛṣṭimatyau
वृष्टिमत्यः vṛṣṭimatyaḥ
Accusative वृष्टिमतीम् vṛṣṭimatīm
वृष्टिमत्यौ vṛṣṭimatyau
वृष्टिमतीः vṛṣṭimatīḥ
Instrumental वृष्टिमत्या vṛṣṭimatyā
वृष्टिमतीभ्याम् vṛṣṭimatībhyām
वृष्टिमतीभिः vṛṣṭimatībhiḥ
Dative वृष्टिमत्यै vṛṣṭimatyai
वृष्टिमतीभ्याम् vṛṣṭimatībhyām
वृष्टिमतीभ्यः vṛṣṭimatībhyaḥ
Ablative वृष्टिमत्याः vṛṣṭimatyāḥ
वृष्टिमतीभ्याम् vṛṣṭimatībhyām
वृष्टिमतीभ्यः vṛṣṭimatībhyaḥ
Genitive वृष्टिमत्याः vṛṣṭimatyāḥ
वृष्टिमत्योः vṛṣṭimatyoḥ
वृष्टिमतीनाम् vṛṣṭimatīnām
Locative वृष्टिमत्याम् vṛṣṭimatyām
वृष्टिमत्योः vṛṣṭimatyoḥ
वृष्टिमतीषु vṛṣṭimatīṣu