Sanskrit tools

Sanskrit declension


Declension of वृष्टिवनि vṛṣṭivani, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिवनिः vṛṣṭivaniḥ
वृष्टिवनी vṛṣṭivanī
वृष्टिवनयः vṛṣṭivanayaḥ
Vocative वृष्टिवने vṛṣṭivane
वृष्टिवनी vṛṣṭivanī
वृष्टिवनयः vṛṣṭivanayaḥ
Accusative वृष्टिवनिम् vṛṣṭivanim
वृष्टिवनी vṛṣṭivanī
वृष्टिवनीन् vṛṣṭivanīn
Instrumental वृष्टिवनिना vṛṣṭivaninā
वृष्टिवनिभ्याम् vṛṣṭivanibhyām
वृष्टिवनिभिः vṛṣṭivanibhiḥ
Dative वृष्टिवनये vṛṣṭivanaye
वृष्टिवनिभ्याम् vṛṣṭivanibhyām
वृष्टिवनिभ्यः vṛṣṭivanibhyaḥ
Ablative वृष्टिवनेः vṛṣṭivaneḥ
वृष्टिवनिभ्याम् vṛṣṭivanibhyām
वृष्टिवनिभ्यः vṛṣṭivanibhyaḥ
Genitive वृष्टिवनेः vṛṣṭivaneḥ
वृष्टिवन्योः vṛṣṭivanyoḥ
वृष्टिवनीनाम् vṛṣṭivanīnām
Locative वृष्टिवनौ vṛṣṭivanau
वृष्टिवन्योः vṛṣṭivanyoḥ
वृष्टिवनिषु vṛṣṭivaniṣu