| Singular | Dual | Plural |
Nominativo |
वृष्टिवनिः
vṛṣṭivaniḥ
|
वृष्टिवनी
vṛṣṭivanī
|
वृष्टिवनयः
vṛṣṭivanayaḥ
|
Vocativo |
वृष्टिवने
vṛṣṭivane
|
वृष्टिवनी
vṛṣṭivanī
|
वृष्टिवनयः
vṛṣṭivanayaḥ
|
Acusativo |
वृष्टिवनिम्
vṛṣṭivanim
|
वृष्टिवनी
vṛṣṭivanī
|
वृष्टिवनीन्
vṛṣṭivanīn
|
Instrumental |
वृष्टिवनिना
vṛṣṭivaninā
|
वृष्टिवनिभ्याम्
vṛṣṭivanibhyām
|
वृष्टिवनिभिः
vṛṣṭivanibhiḥ
|
Dativo |
वृष्टिवनये
vṛṣṭivanaye
|
वृष्टिवनिभ्याम्
vṛṣṭivanibhyām
|
वृष्टिवनिभ्यः
vṛṣṭivanibhyaḥ
|
Ablativo |
वृष्टिवनेः
vṛṣṭivaneḥ
|
वृष्टिवनिभ्याम्
vṛṣṭivanibhyām
|
वृष्टिवनिभ्यः
vṛṣṭivanibhyaḥ
|
Genitivo |
वृष्टिवनेः
vṛṣṭivaneḥ
|
वृष्टिवन्योः
vṛṣṭivanyoḥ
|
वृष्टिवनीनाम्
vṛṣṭivanīnām
|
Locativo |
वृष्टिवनौ
vṛṣṭivanau
|
वृष्टिवन्योः
vṛṣṭivanyoḥ
|
वृष्टिवनिषु
vṛṣṭivaniṣu
|