Sanskrit tools

Sanskrit declension


Declension of वृष्टिवनि vṛṣṭivani, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिवनि vṛṣṭivani
वृष्टिवनिनी vṛṣṭivaninī
वृष्टिवनीनि vṛṣṭivanīni
Vocative वृष्टिवने vṛṣṭivane
वृष्टिवनि vṛṣṭivani
वृष्टिवनिनी vṛṣṭivaninī
वृष्टिवनीनि vṛṣṭivanīni
Accusative वृष्टिवनि vṛṣṭivani
वृष्टिवनिनी vṛṣṭivaninī
वृष्टिवनीनि vṛṣṭivanīni
Instrumental वृष्टिवनिना vṛṣṭivaninā
वृष्टिवनिभ्याम् vṛṣṭivanibhyām
वृष्टिवनिभिः vṛṣṭivanibhiḥ
Dative वृष्टिवनिने vṛṣṭivanine
वृष्टिवनिभ्याम् vṛṣṭivanibhyām
वृष्टिवनिभ्यः vṛṣṭivanibhyaḥ
Ablative वृष्टिवनिनः vṛṣṭivaninaḥ
वृष्टिवनिभ्याम् vṛṣṭivanibhyām
वृष्टिवनिभ्यः vṛṣṭivanibhyaḥ
Genitive वृष्टिवनिनः vṛṣṭivaninaḥ
वृष्टिवनिनोः vṛṣṭivaninoḥ
वृष्टिवनीनाम् vṛṣṭivanīnām
Locative वृष्टिवनिनि vṛṣṭivanini
वृष्टिवनिनोः vṛṣṭivaninoḥ
वृष्टिवनिषु vṛṣṭivaniṣu