Singular | Dual | Plural | |
Nominativo |
वृष्टिवनि
vṛṣṭivani |
वृष्टिवनिनी
vṛṣṭivaninī |
वृष्टिवनीनि
vṛṣṭivanīni |
Vocativo |
वृष्टिवने
vṛṣṭivane वृष्टिवनि vṛṣṭivani |
वृष्टिवनिनी
vṛṣṭivaninī |
वृष्टिवनीनि
vṛṣṭivanīni |
Acusativo |
वृष्टिवनि
vṛṣṭivani |
वृष्टिवनिनी
vṛṣṭivaninī |
वृष्टिवनीनि
vṛṣṭivanīni |
Instrumental |
वृष्टिवनिना
vṛṣṭivaninā |
वृष्टिवनिभ्याम्
vṛṣṭivanibhyām |
वृष्टिवनिभिः
vṛṣṭivanibhiḥ |
Dativo |
वृष्टिवनिने
vṛṣṭivanine |
वृष्टिवनिभ्याम्
vṛṣṭivanibhyām |
वृष्टिवनिभ्यः
vṛṣṭivanibhyaḥ |
Ablativo |
वृष्टिवनिनः
vṛṣṭivaninaḥ |
वृष्टिवनिभ्याम्
vṛṣṭivanibhyām |
वृष्टिवनिभ्यः
vṛṣṭivanibhyaḥ |
Genitivo |
वृष्टिवनिनः
vṛṣṭivaninaḥ |
वृष्टिवनिनोः
vṛṣṭivaninoḥ |
वृष्टिवनीनाम्
vṛṣṭivanīnām |
Locativo |
वृष्टिवनिनि
vṛṣṭivanini |
वृष्टिवनिनोः
vṛṣṭivaninoḥ |
वृष्टिवनिषु
vṛṣṭivaniṣu |