Sanskrit tools

Sanskrit declension


Declension of वृष्टिसम्पात vṛṣṭisampāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्टिसम्पातः vṛṣṭisampātaḥ
वृष्टिसम्पातौ vṛṣṭisampātau
वृष्टिसम्पाताः vṛṣṭisampātāḥ
Vocative वृष्टिसम्पात vṛṣṭisampāta
वृष्टिसम्पातौ vṛṣṭisampātau
वृष्टिसम्पाताः vṛṣṭisampātāḥ
Accusative वृष्टिसम्पातम् vṛṣṭisampātam
वृष्टिसम्पातौ vṛṣṭisampātau
वृष्टिसम्पातान् vṛṣṭisampātān
Instrumental वृष्टिसम्पातेन vṛṣṭisampātena
वृष्टिसम्पाताभ्याम् vṛṣṭisampātābhyām
वृष्टिसम्पातैः vṛṣṭisampātaiḥ
Dative वृष्टिसम्पाताय vṛṣṭisampātāya
वृष्टिसम्पाताभ्याम् vṛṣṭisampātābhyām
वृष्टिसम्पातेभ्यः vṛṣṭisampātebhyaḥ
Ablative वृष्टिसम्पातात् vṛṣṭisampātāt
वृष्टिसम्पाताभ्याम् vṛṣṭisampātābhyām
वृष्टिसम्पातेभ्यः vṛṣṭisampātebhyaḥ
Genitive वृष्टिसम्पातस्य vṛṣṭisampātasya
वृष्टिसम्पातयोः vṛṣṭisampātayoḥ
वृष्टिसम्पातानाम् vṛṣṭisampātānām
Locative वृष्टिसम्पाते vṛṣṭisampāte
वृष्टिसम्पातयोः vṛṣṭisampātayoḥ
वृष्टिसम्पातेषु vṛṣṭisampāteṣu