| Singular | Dual | Plural |
Nominativo |
वृष्टिसम्पातः
vṛṣṭisampātaḥ
|
वृष्टिसम्पातौ
vṛṣṭisampātau
|
वृष्टिसम्पाताः
vṛṣṭisampātāḥ
|
Vocativo |
वृष्टिसम्पात
vṛṣṭisampāta
|
वृष्टिसम्पातौ
vṛṣṭisampātau
|
वृष्टिसम्पाताः
vṛṣṭisampātāḥ
|
Acusativo |
वृष्टिसम्पातम्
vṛṣṭisampātam
|
वृष्टिसम्पातौ
vṛṣṭisampātau
|
वृष्टिसम्पातान्
vṛṣṭisampātān
|
Instrumental |
वृष्टिसम्पातेन
vṛṣṭisampātena
|
वृष्टिसम्पाताभ्याम्
vṛṣṭisampātābhyām
|
वृष्टिसम्पातैः
vṛṣṭisampātaiḥ
|
Dativo |
वृष्टिसम्पाताय
vṛṣṭisampātāya
|
वृष्टिसम्पाताभ्याम्
vṛṣṭisampātābhyām
|
वृष्टिसम्पातेभ्यः
vṛṣṭisampātebhyaḥ
|
Ablativo |
वृष्टिसम्पातात्
vṛṣṭisampātāt
|
वृष्टिसम्पाताभ्याम्
vṛṣṭisampātābhyām
|
वृष्टिसम्पातेभ्यः
vṛṣṭisampātebhyaḥ
|
Genitivo |
वृष्टिसम्पातस्य
vṛṣṭisampātasya
|
वृष्टिसम्पातयोः
vṛṣṭisampātayoḥ
|
वृष्टिसम्पातानाम्
vṛṣṭisampātānām
|
Locativo |
वृष्टिसम्पाते
vṛṣṭisampāte
|
वृष्टिसम्पातयोः
vṛṣṭisampātayoḥ
|
वृष्टिसम्पातेषु
vṛṣṭisampāteṣu
|