Sanskrit tools

Sanskrit declension


Declension of वृष्णिक vṛṣṇika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्णिकः vṛṣṇikaḥ
वृष्णिकौ vṛṣṇikau
वृष्णिकाः vṛṣṇikāḥ
Vocative वृष्णिक vṛṣṇika
वृष्णिकौ vṛṣṇikau
वृष्णिकाः vṛṣṇikāḥ
Accusative वृष्णिकम् vṛṣṇikam
वृष्णिकौ vṛṣṇikau
वृष्णिकान् vṛṣṇikān
Instrumental वृष्णिकेन vṛṣṇikena
वृष्णिकाभ्याम् vṛṣṇikābhyām
वृष्णिकैः vṛṣṇikaiḥ
Dative वृष्णिकाय vṛṣṇikāya
वृष्णिकाभ्याम् vṛṣṇikābhyām
वृष्णिकेभ्यः vṛṣṇikebhyaḥ
Ablative वृष्णिकात् vṛṣṇikāt
वृष्णिकाभ्याम् vṛṣṇikābhyām
वृष्णिकेभ्यः vṛṣṇikebhyaḥ
Genitive वृष्णिकस्य vṛṣṇikasya
वृष्णिकयोः vṛṣṇikayoḥ
वृष्णिकानाम् vṛṣṇikānām
Locative वृष्णिके vṛṣṇike
वृष्णिकयोः vṛṣṇikayoḥ
वृष्णिकेषु vṛṣṇikeṣu