Herramientas de sánscrito

Declinación del sánscrito


Declinación de वृष्णिक vṛṣṇika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वृष्णिकः vṛṣṇikaḥ
वृष्णिकौ vṛṣṇikau
वृष्णिकाः vṛṣṇikāḥ
Vocativo वृष्णिक vṛṣṇika
वृष्णिकौ vṛṣṇikau
वृष्णिकाः vṛṣṇikāḥ
Acusativo वृष्णिकम् vṛṣṇikam
वृष्णिकौ vṛṣṇikau
वृष्णिकान् vṛṣṇikān
Instrumental वृष्णिकेन vṛṣṇikena
वृष्णिकाभ्याम् vṛṣṇikābhyām
वृष्णिकैः vṛṣṇikaiḥ
Dativo वृष्णिकाय vṛṣṇikāya
वृष्णिकाभ्याम् vṛṣṇikābhyām
वृष्णिकेभ्यः vṛṣṇikebhyaḥ
Ablativo वृष्णिकात् vṛṣṇikāt
वृष्णिकाभ्याम् vṛṣṇikābhyām
वृष्णिकेभ्यः vṛṣṇikebhyaḥ
Genitivo वृष्णिकस्य vṛṣṇikasya
वृष्णिकयोः vṛṣṇikayoḥ
वृष्णिकानाम् vṛṣṇikānām
Locativo वृष्णिके vṛṣṇike
वृष्णिकयोः vṛṣṇikayoḥ
वृष्णिकेषु vṛṣṇikeṣu