Sanskrit tools

Sanskrit declension


Declension of वृष्यगन्धिका vṛṣyagandhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृष्यगन्धिका vṛṣyagandhikā
वृष्यगन्धिके vṛṣyagandhike
वृष्यगन्धिकाः vṛṣyagandhikāḥ
Vocative वृष्यगन्धिके vṛṣyagandhike
वृष्यगन्धिके vṛṣyagandhike
वृष्यगन्धिकाः vṛṣyagandhikāḥ
Accusative वृष्यगन्धिकाम् vṛṣyagandhikām
वृष्यगन्धिके vṛṣyagandhike
वृष्यगन्धिकाः vṛṣyagandhikāḥ
Instrumental वृष्यगन्धिकया vṛṣyagandhikayā
वृष्यगन्धिकाभ्याम् vṛṣyagandhikābhyām
वृष्यगन्धिकाभिः vṛṣyagandhikābhiḥ
Dative वृष्यगन्धिकायै vṛṣyagandhikāyai
वृष्यगन्धिकाभ्याम् vṛṣyagandhikābhyām
वृष्यगन्धिकाभ्यः vṛṣyagandhikābhyaḥ
Ablative वृष्यगन्धिकायाः vṛṣyagandhikāyāḥ
वृष्यगन्धिकाभ्याम् vṛṣyagandhikābhyām
वृष्यगन्धिकाभ्यः vṛṣyagandhikābhyaḥ
Genitive वृष्यगन्धिकायाः vṛṣyagandhikāyāḥ
वृष्यगन्धिकयोः vṛṣyagandhikayoḥ
वृष्यगन्धिकानाम् vṛṣyagandhikānām
Locative वृष्यगन्धिकायाम् vṛṣyagandhikāyām
वृष्यगन्धिकयोः vṛṣyagandhikayoḥ
वृष्यगन्धिकासु vṛṣyagandhikāsu