Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वृष्यगन्धिका vṛṣyagandhikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वृष्यगन्धिका vṛṣyagandhikā
वृष्यगन्धिके vṛṣyagandhike
वृष्यगन्धिकाः vṛṣyagandhikāḥ
Vocativo वृष्यगन्धिके vṛṣyagandhike
वृष्यगन्धिके vṛṣyagandhike
वृष्यगन्धिकाः vṛṣyagandhikāḥ
Acusativo वृष्यगन्धिकाम् vṛṣyagandhikām
वृष्यगन्धिके vṛṣyagandhike
वृष्यगन्धिकाः vṛṣyagandhikāḥ
Instrumental वृष्यगन्धिकया vṛṣyagandhikayā
वृष्यगन्धिकाभ्याम् vṛṣyagandhikābhyām
वृष्यगन्धिकाभिः vṛṣyagandhikābhiḥ
Dativo वृष्यगन्धिकायै vṛṣyagandhikāyai
वृष्यगन्धिकाभ्याम् vṛṣyagandhikābhyām
वृष्यगन्धिकाभ्यः vṛṣyagandhikābhyaḥ
Ablativo वृष्यगन्धिकायाः vṛṣyagandhikāyāḥ
वृष्यगन्धिकाभ्याम् vṛṣyagandhikābhyām
वृष्यगन्धिकाभ्यः vṛṣyagandhikābhyaḥ
Genitivo वृष्यगन्धिकायाः vṛṣyagandhikāyāḥ
वृष्यगन्धिकयोः vṛṣyagandhikayoḥ
वृष्यगन्धिकानाम् vṛṣyagandhikānām
Locativo वृष्यगन्धिकायाम् vṛṣyagandhikāyām
वृष्यगन्धिकयोः vṛṣyagandhikayoḥ
वृष्यगन्धिकासु vṛṣyagandhikāsu