Singular | Dual | Plural | |
Nominative |
वृषयः
vṛṣayaḥ |
वृषयौ
vṛṣayau |
वृषयाः
vṛṣayāḥ |
Vocative |
वृषय
vṛṣaya |
वृषयौ
vṛṣayau |
वृषयाः
vṛṣayāḥ |
Accusative |
वृषयम्
vṛṣayam |
वृषयौ
vṛṣayau |
वृषयान्
vṛṣayān |
Instrumental |
वृषयेण
vṛṣayeṇa |
वृषयाभ्याम्
vṛṣayābhyām |
वृषयैः
vṛṣayaiḥ |
Dative |
वृषयाय
vṛṣayāya |
वृषयाभ्याम्
vṛṣayābhyām |
वृषयेभ्यः
vṛṣayebhyaḥ |
Ablative |
वृषयात्
vṛṣayāt |
वृषयाभ्याम्
vṛṣayābhyām |
वृषयेभ्यः
vṛṣayebhyaḥ |
Genitive |
वृषयस्य
vṛṣayasya |
वृषययोः
vṛṣayayoḥ |
वृषयाणाम्
vṛṣayāṇām |
Locative |
वृषये
vṛṣaye |
वृषययोः
vṛṣayayoḥ |
वृषयेषु
vṛṣayeṣu |