Sanskrit tools

Sanskrit declension


Declension of वृषय vṛṣaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वृषयः vṛṣayaḥ
वृषयौ vṛṣayau
वृषयाः vṛṣayāḥ
Vocative वृषय vṛṣaya
वृषयौ vṛṣayau
वृषयाः vṛṣayāḥ
Accusative वृषयम् vṛṣayam
वृषयौ vṛṣayau
वृषयान् vṛṣayān
Instrumental वृषयेण vṛṣayeṇa
वृषयाभ्याम् vṛṣayābhyām
वृषयैः vṛṣayaiḥ
Dative वृषयाय vṛṣayāya
वृषयाभ्याम् vṛṣayābhyām
वृषयेभ्यः vṛṣayebhyaḥ
Ablative वृषयात् vṛṣayāt
वृषयाभ्याम् vṛṣayābhyām
वृषयेभ्यः vṛṣayebhyaḥ
Genitive वृषयस्य vṛṣayasya
वृषययोः vṛṣayayoḥ
वृषयाणाम् vṛṣayāṇām
Locative वृषये vṛṣaye
वृषययोः vṛṣayayoḥ
वृषयेषु vṛṣayeṣu