Singular | Dual | Plural | |
Nominativo |
वृषयः
vṛṣayaḥ |
वृषयौ
vṛṣayau |
वृषयाः
vṛṣayāḥ |
Vocativo |
वृषय
vṛṣaya |
वृषयौ
vṛṣayau |
वृषयाः
vṛṣayāḥ |
Acusativo |
वृषयम्
vṛṣayam |
वृषयौ
vṛṣayau |
वृषयान्
vṛṣayān |
Instrumental |
वृषयेण
vṛṣayeṇa |
वृषयाभ्याम्
vṛṣayābhyām |
वृषयैः
vṛṣayaiḥ |
Dativo |
वृषयाय
vṛṣayāya |
वृषयाभ्याम्
vṛṣayābhyām |
वृषयेभ्यः
vṛṣayebhyaḥ |
Ablativo |
वृषयात्
vṛṣayāt |
वृषयाभ्याम्
vṛṣayābhyām |
वृषयेभ्यः
vṛṣayebhyaḥ |
Genitivo |
वृषयस्य
vṛṣayasya |
वृषययोः
vṛṣayayoḥ |
वृषयाणाम्
vṛṣayāṇām |
Locativo |
वृषये
vṛṣaye |
वृषययोः
vṛṣayayoḥ |
वृषयेषु
vṛṣayeṣu |