Singular | Dual | Plural | |
Nominative |
वेमकी
vemakī |
वेमक्यौ
vemakyau |
वेमक्यः
vemakyaḥ |
Vocative |
वेमकि
vemaki |
वेमक्यौ
vemakyau |
वेमक्यः
vemakyaḥ |
Accusative |
वेमकीम्
vemakīm |
वेमक्यौ
vemakyau |
वेमकीः
vemakīḥ |
Instrumental |
वेमक्या
vemakyā |
वेमकीभ्याम्
vemakībhyām |
वेमकीभिः
vemakībhiḥ |
Dative |
वेमक्यै
vemakyai |
वेमकीभ्याम्
vemakībhyām |
वेमकीभ्यः
vemakībhyaḥ |
Ablative |
वेमक्याः
vemakyāḥ |
वेमकीभ्याम्
vemakībhyām |
वेमकीभ्यः
vemakībhyaḥ |
Genitive |
वेमक्याः
vemakyāḥ |
वेमक्योः
vemakyoḥ |
वेमकीनाम्
vemakīnām |
Locative |
वेमक्याम्
vemakyām |
वेमक्योः
vemakyoḥ |
वेमकीषु
vemakīṣu |