Singular | Dual | Plural | |
Nominative |
वेमना
vemanā |
वेमने
vemane |
वेमनाः
vemanāḥ |
Vocative |
वेमने
vemane |
वेमने
vemane |
वेमनाः
vemanāḥ |
Accusative |
वेमनाम्
vemanām |
वेमने
vemane |
वेमनाः
vemanāḥ |
Instrumental |
वेमनया
vemanayā |
वेमनाभ्याम्
vemanābhyām |
वेमनाभिः
vemanābhiḥ |
Dative |
वेमनायै
vemanāyai |
वेमनाभ्याम्
vemanābhyām |
वेमनाभ्यः
vemanābhyaḥ |
Ablative |
वेमनायाः
vemanāyāḥ |
वेमनाभ्याम्
vemanābhyām |
वेमनाभ्यः
vemanābhyaḥ |
Genitive |
वेमनायाः
vemanāyāḥ |
वेमनयोः
vemanayoḥ |
वेमनानाम्
vemanānām |
Locative |
वेमनायाम्
vemanāyām |
वेमनयोः
vemanayoḥ |
वेमनासु
vemanāsu |