Singular | Dual | Plural | |
Nominativo |
वेमना
vemanā |
वेमने
vemane |
वेमनाः
vemanāḥ |
Vocativo |
वेमने
vemane |
वेमने
vemane |
वेमनाः
vemanāḥ |
Acusativo |
वेमनाम्
vemanām |
वेमने
vemane |
वेमनाः
vemanāḥ |
Instrumental |
वेमनया
vemanayā |
वेमनाभ्याम्
vemanābhyām |
वेमनाभिः
vemanābhiḥ |
Dativo |
वेमनायै
vemanāyai |
वेमनाभ्याम्
vemanābhyām |
वेमनाभ्यः
vemanābhyaḥ |
Ablativo |
वेमनायाः
vemanāyāḥ |
वेमनाभ्याम्
vemanābhyām |
वेमनाभ्यः
vemanābhyaḥ |
Genitivo |
वेमनायाः
vemanāyāḥ |
वेमनयोः
vemanayoḥ |
वेमनानाम्
vemanānām |
Locativo |
वेमनायाम्
vemanāyām |
वेमनयोः
vemanayoḥ |
वेमनासु
vemanāsu |