| Singular | Dual | Plural |
Nominative |
वेयच्छला
veyacchalā
|
वेयच्छले
veyacchale
|
वेयच्छलाः
veyacchalāḥ
|
Vocative |
वेयच्छले
veyacchale
|
वेयच्छले
veyacchale
|
वेयच्छलाः
veyacchalāḥ
|
Accusative |
वेयच्छलाम्
veyacchalām
|
वेयच्छले
veyacchale
|
वेयच्छलाः
veyacchalāḥ
|
Instrumental |
वेयच्छलया
veyacchalayā
|
वेयच्छलाभ्याम्
veyacchalābhyām
|
वेयच्छलाभिः
veyacchalābhiḥ
|
Dative |
वेयच्छलायै
veyacchalāyai
|
वेयच्छलाभ्याम्
veyacchalābhyām
|
वेयच्छलाभ्यः
veyacchalābhyaḥ
|
Ablative |
वेयच्छलायाः
veyacchalāyāḥ
|
वेयच्छलाभ्याम्
veyacchalābhyām
|
वेयच्छलाभ्यः
veyacchalābhyaḥ
|
Genitive |
वेयच्छलायाः
veyacchalāyāḥ
|
वेयच्छलयोः
veyacchalayoḥ
|
वेयच्छलानाम्
veyacchalānām
|
Locative |
वेयच्छलायाम्
veyacchalāyām
|
वेयच्छलयोः
veyacchalayoḥ
|
वेयच्छलासु
veyacchalāsu
|