Sanskrit tools

Sanskrit declension


Declension of वेयच्छला veyacchalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेयच्छला veyacchalā
वेयच्छले veyacchale
वेयच्छलाः veyacchalāḥ
Vocative वेयच्छले veyacchale
वेयच्छले veyacchale
वेयच्छलाः veyacchalāḥ
Accusative वेयच्छलाम् veyacchalām
वेयच्छले veyacchale
वेयच्छलाः veyacchalāḥ
Instrumental वेयच्छलया veyacchalayā
वेयच्छलाभ्याम् veyacchalābhyām
वेयच्छलाभिः veyacchalābhiḥ
Dative वेयच्छलायै veyacchalāyai
वेयच्छलाभ्याम् veyacchalābhyām
वेयच्छलाभ्यः veyacchalābhyaḥ
Ablative वेयच्छलायाः veyacchalāyāḥ
वेयच्छलाभ्याम् veyacchalābhyām
वेयच्छलाभ्यः veyacchalābhyaḥ
Genitive वेयच्छलायाः veyacchalāyāḥ
वेयच्छलयोः veyacchalayoḥ
वेयच्छलानाम् veyacchalānām
Locative वेयच्छलायाम् veyacchalāyām
वेयच्छलयोः veyacchalayoḥ
वेयच्छलासु veyacchalāsu