| Singular | Dual | Plural |
Nominativo |
वेयच्छला
veyacchalā
|
वेयच्छले
veyacchale
|
वेयच्छलाः
veyacchalāḥ
|
Vocativo |
वेयच्छले
veyacchale
|
वेयच्छले
veyacchale
|
वेयच्छलाः
veyacchalāḥ
|
Acusativo |
वेयच्छलाम्
veyacchalām
|
वेयच्छले
veyacchale
|
वेयच्छलाः
veyacchalāḥ
|
Instrumental |
वेयच्छलया
veyacchalayā
|
वेयच्छलाभ्याम्
veyacchalābhyām
|
वेयच्छलाभिः
veyacchalābhiḥ
|
Dativo |
वेयच्छलायै
veyacchalāyai
|
वेयच्छलाभ्याम्
veyacchalābhyām
|
वेयच्छलाभ्यः
veyacchalābhyaḥ
|
Ablativo |
वेयच्छलायाः
veyacchalāyāḥ
|
वेयच्छलाभ्याम्
veyacchalābhyām
|
वेयच्छलाभ्यः
veyacchalābhyaḥ
|
Genitivo |
वेयच्छलायाः
veyacchalāyāḥ
|
वेयच्छलयोः
veyacchalayoḥ
|
वेयच्छलानाम्
veyacchalānām
|
Locativo |
वेयच्छलायाम्
veyacchalāyām
|
वेयच्छलयोः
veyacchalayoḥ
|
वेयच्छलासु
veyacchalāsu
|