| Singular | Dual | Plural |
Nominative |
वेगनाशनः
veganāśanaḥ
|
वेगनाशनौ
veganāśanau
|
वेगनाशनाः
veganāśanāḥ
|
Vocative |
वेगनाशन
veganāśana
|
वेगनाशनौ
veganāśanau
|
वेगनाशनाः
veganāśanāḥ
|
Accusative |
वेगनाशनम्
veganāśanam
|
वेगनाशनौ
veganāśanau
|
वेगनाशनान्
veganāśanān
|
Instrumental |
वेगनाशनेन
veganāśanena
|
वेगनाशनाभ्याम्
veganāśanābhyām
|
वेगनाशनैः
veganāśanaiḥ
|
Dative |
वेगनाशनाय
veganāśanāya
|
वेगनाशनाभ्याम्
veganāśanābhyām
|
वेगनाशनेभ्यः
veganāśanebhyaḥ
|
Ablative |
वेगनाशनात्
veganāśanāt
|
वेगनाशनाभ्याम्
veganāśanābhyām
|
वेगनाशनेभ्यः
veganāśanebhyaḥ
|
Genitive |
वेगनाशनस्य
veganāśanasya
|
वेगनाशनयोः
veganāśanayoḥ
|
वेगनाशनानाम्
veganāśanānām
|
Locative |
वेगनाशने
veganāśane
|
वेगनाशनयोः
veganāśanayoḥ
|
वेगनाशनेषु
veganāśaneṣu
|