Sanskrit tools

Sanskrit declension


Declension of वेगनाशन veganāśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगनाशनः veganāśanaḥ
वेगनाशनौ veganāśanau
वेगनाशनाः veganāśanāḥ
Vocative वेगनाशन veganāśana
वेगनाशनौ veganāśanau
वेगनाशनाः veganāśanāḥ
Accusative वेगनाशनम् veganāśanam
वेगनाशनौ veganāśanau
वेगनाशनान् veganāśanān
Instrumental वेगनाशनेन veganāśanena
वेगनाशनाभ्याम् veganāśanābhyām
वेगनाशनैः veganāśanaiḥ
Dative वेगनाशनाय veganāśanāya
वेगनाशनाभ्याम् veganāśanābhyām
वेगनाशनेभ्यः veganāśanebhyaḥ
Ablative वेगनाशनात् veganāśanāt
वेगनाशनाभ्याम् veganāśanābhyām
वेगनाशनेभ्यः veganāśanebhyaḥ
Genitive वेगनाशनस्य veganāśanasya
वेगनाशनयोः veganāśanayoḥ
वेगनाशनानाम् veganāśanānām
Locative वेगनाशने veganāśane
वेगनाशनयोः veganāśanayoḥ
वेगनाशनेषु veganāśaneṣu