| Singular | Dual | Plural |
Nominativo |
वेगनाशनः
veganāśanaḥ
|
वेगनाशनौ
veganāśanau
|
वेगनाशनाः
veganāśanāḥ
|
Vocativo |
वेगनाशन
veganāśana
|
वेगनाशनौ
veganāśanau
|
वेगनाशनाः
veganāśanāḥ
|
Acusativo |
वेगनाशनम्
veganāśanam
|
वेगनाशनौ
veganāśanau
|
वेगनाशनान्
veganāśanān
|
Instrumental |
वेगनाशनेन
veganāśanena
|
वेगनाशनाभ्याम्
veganāśanābhyām
|
वेगनाशनैः
veganāśanaiḥ
|
Dativo |
वेगनाशनाय
veganāśanāya
|
वेगनाशनाभ्याम्
veganāśanābhyām
|
वेगनाशनेभ्यः
veganāśanebhyaḥ
|
Ablativo |
वेगनाशनात्
veganāśanāt
|
वेगनाशनाभ्याम्
veganāśanābhyām
|
वेगनाशनेभ्यः
veganāśanebhyaḥ
|
Genitivo |
वेगनाशनस्य
veganāśanasya
|
वेगनाशनयोः
veganāśanayoḥ
|
वेगनाशनानाम्
veganāśanānām
|
Locativo |
वेगनाशने
veganāśane
|
वेगनाशनयोः
veganāśanayoḥ
|
वेगनाशनेषु
veganāśaneṣu
|