Sanskrit tools

Sanskrit declension


Declension of वेगवती vegavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वेगवती vegavatī
वेगवत्यौ vegavatyau
वेगवत्यः vegavatyaḥ
Vocative वेगवति vegavati
वेगवत्यौ vegavatyau
वेगवत्यः vegavatyaḥ
Accusative वेगवतीम् vegavatīm
वेगवत्यौ vegavatyau
वेगवतीः vegavatīḥ
Instrumental वेगवत्या vegavatyā
वेगवतीभ्याम् vegavatībhyām
वेगवतीभिः vegavatībhiḥ
Dative वेगवत्यै vegavatyai
वेगवतीभ्याम् vegavatībhyām
वेगवतीभ्यः vegavatībhyaḥ
Ablative वेगवत्याः vegavatyāḥ
वेगवतीभ्याम् vegavatībhyām
वेगवतीभ्यः vegavatībhyaḥ
Genitive वेगवत्याः vegavatyāḥ
वेगवत्योः vegavatyoḥ
वेगवतीनाम् vegavatīnām
Locative वेगवत्याम् vegavatyām
वेगवत्योः vegavatyoḥ
वेगवतीषु vegavatīṣu