Singular | Dual | Plural | |
Nominative |
वेगवती
vegavatī |
वेगवत्यौ
vegavatyau |
वेगवत्यः
vegavatyaḥ |
Vocative |
वेगवति
vegavati |
वेगवत्यौ
vegavatyau |
वेगवत्यः
vegavatyaḥ |
Accusative |
वेगवतीम्
vegavatīm |
वेगवत्यौ
vegavatyau |
वेगवतीः
vegavatīḥ |
Instrumental |
वेगवत्या
vegavatyā |
वेगवतीभ्याम्
vegavatībhyām |
वेगवतीभिः
vegavatībhiḥ |
Dative |
वेगवत्यै
vegavatyai |
वेगवतीभ्याम्
vegavatībhyām |
वेगवतीभ्यः
vegavatībhyaḥ |
Ablative |
वेगवत्याः
vegavatyāḥ |
वेगवतीभ्याम्
vegavatībhyām |
वेगवतीभ्यः
vegavatībhyaḥ |
Genitive |
वेगवत्याः
vegavatyāḥ |
वेगवत्योः
vegavatyoḥ |
वेगवतीनाम्
vegavatīnām |
Locative |
वेगवत्याम्
vegavatyām |
वेगवत्योः
vegavatyoḥ |
वेगवतीषु
vegavatīṣu |