Sanskrit tools

Sanskrit declension


Declension of वेगवत् vegavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative वेगवत् vegavat
वेगवती vegavatī
वेगवन्ति vegavanti
Vocative वेगवत् vegavat
वेगवती vegavatī
वेगवन्ति vegavanti
Accusative वेगवत् vegavat
वेगवती vegavatī
वेगवन्ति vegavanti
Instrumental वेगवता vegavatā
वेगवद्भ्याम् vegavadbhyām
वेगवद्भिः vegavadbhiḥ
Dative वेगवते vegavate
वेगवद्भ्याम् vegavadbhyām
वेगवद्भ्यः vegavadbhyaḥ
Ablative वेगवतः vegavataḥ
वेगवद्भ्याम् vegavadbhyām
वेगवद्भ्यः vegavadbhyaḥ
Genitive वेगवतः vegavataḥ
वेगवतोः vegavatoḥ
वेगवताम् vegavatām
Locative वेगवति vegavati
वेगवतोः vegavatoḥ
वेगवत्सु vegavatsu