Singular | Dual | Plural | |
Nominative |
वेगवत्
vegavat |
वेगवती
vegavatī |
वेगवन्ति
vegavanti |
Vocative |
वेगवत्
vegavat |
वेगवती
vegavatī |
वेगवन्ति
vegavanti |
Accusative |
वेगवत्
vegavat |
वेगवती
vegavatī |
वेगवन्ति
vegavanti |
Instrumental |
वेगवता
vegavatā |
वेगवद्भ्याम्
vegavadbhyām |
वेगवद्भिः
vegavadbhiḥ |
Dative |
वेगवते
vegavate |
वेगवद्भ्याम्
vegavadbhyām |
वेगवद्भ्यः
vegavadbhyaḥ |
Ablative |
वेगवतः
vegavataḥ |
वेगवद्भ्याम्
vegavadbhyām |
वेगवद्भ्यः
vegavadbhyaḥ |
Genitive |
वेगवतः
vegavataḥ |
वेगवतोः
vegavatoḥ |
वेगवताम्
vegavatām |
Locative |
वेगवति
vegavati |
वेगवतोः
vegavatoḥ |
वेगवत्सु
vegavatsu |