Singular | Dual | Plural | |
Nominativo |
वेगवत्
vegavat |
वेगवती
vegavatī |
वेगवन्ति
vegavanti |
Vocativo |
वेगवत्
vegavat |
वेगवती
vegavatī |
वेगवन्ति
vegavanti |
Acusativo |
वेगवत्
vegavat |
वेगवती
vegavatī |
वेगवन्ति
vegavanti |
Instrumental |
वेगवता
vegavatā |
वेगवद्भ्याम्
vegavadbhyām |
वेगवद्भिः
vegavadbhiḥ |
Dativo |
वेगवते
vegavate |
वेगवद्भ्याम्
vegavadbhyām |
वेगवद्भ्यः
vegavadbhyaḥ |
Ablativo |
वेगवतः
vegavataḥ |
वेगवद्भ्याम्
vegavadbhyām |
वेगवद्भ्यः
vegavadbhyaḥ |
Genitivo |
वेगवतः
vegavataḥ |
वेगवतोः
vegavatoḥ |
वेगवताम्
vegavatām |
Locativo |
वेगवति
vegavati |
वेगवतोः
vegavatoḥ |
वेगवत्सु
vegavatsu |