Sanskrit tools

Sanskrit declension


Declension of वेगवत् vegavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative वेगवान् vegavān
वेगवन्तौ vegavantau
वेगवन्तः vegavantaḥ
Vocative वेगवन् vegavan
वेगवन्तौ vegavantau
वेगवन्तः vegavantaḥ
Accusative वेगवन्तम् vegavantam
वेगवन्तौ vegavantau
वेगवतः vegavataḥ
Instrumental वेगवता vegavatā
वेगवद्भ्याम् vegavadbhyām
वेगवद्भिः vegavadbhiḥ
Dative वेगवते vegavate
वेगवद्भ्याम् vegavadbhyām
वेगवद्भ्यः vegavadbhyaḥ
Ablative वेगवतः vegavataḥ
वेगवद्भ्याम् vegavadbhyām
वेगवद्भ्यः vegavadbhyaḥ
Genitive वेगवतः vegavataḥ
वेगवतोः vegavatoḥ
वेगवताम् vegavatām
Locative वेगवति vegavati
वेगवतोः vegavatoḥ
वेगवत्सु vegavatsu