Singular | Dual | Plural | |
Nominativo |
वेगवान्
vegavān |
वेगवन्तौ
vegavantau |
वेगवन्तः
vegavantaḥ |
Vocativo |
वेगवन्
vegavan |
वेगवन्तौ
vegavantau |
वेगवन्तः
vegavantaḥ |
Acusativo |
वेगवन्तम्
vegavantam |
वेगवन्तौ
vegavantau |
वेगवतः
vegavataḥ |
Instrumental |
वेगवता
vegavatā |
वेगवद्भ्याम्
vegavadbhyām |
वेगवद्भिः
vegavadbhiḥ |
Dativo |
वेगवते
vegavate |
वेगवद्भ्याम्
vegavadbhyām |
वेगवद्भ्यः
vegavadbhyaḥ |
Ablativo |
वेगवतः
vegavataḥ |
वेगवद्भ्याम्
vegavadbhyām |
वेगवद्भ्यः
vegavadbhyaḥ |
Genitivo |
वेगवतः
vegavataḥ |
वेगवतोः
vegavatoḥ |
वेगवताम्
vegavatām |
Locativo |
वेगवति
vegavati |
वेगवतोः
vegavatoḥ |
वेगवत्सु
vegavatsu |