Sanskrit tools

Sanskrit declension


Declension of वेगवत्तमा vegavattamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगवत्तमा vegavattamā
वेगवत्तमे vegavattame
वेगवत्तमाः vegavattamāḥ
Vocative वेगवत्तमे vegavattame
वेगवत्तमे vegavattame
वेगवत्तमाः vegavattamāḥ
Accusative वेगवत्तमाम् vegavattamām
वेगवत्तमे vegavattame
वेगवत्तमाः vegavattamāḥ
Instrumental वेगवत्तमया vegavattamayā
वेगवत्तमाभ्याम् vegavattamābhyām
वेगवत्तमाभिः vegavattamābhiḥ
Dative वेगवत्तमायै vegavattamāyai
वेगवत्तमाभ्याम् vegavattamābhyām
वेगवत्तमाभ्यः vegavattamābhyaḥ
Ablative वेगवत्तमायाः vegavattamāyāḥ
वेगवत्तमाभ्याम् vegavattamābhyām
वेगवत्तमाभ्यः vegavattamābhyaḥ
Genitive वेगवत्तमायाः vegavattamāyāḥ
वेगवत्तमयोः vegavattamayoḥ
वेगवत्तमानाम् vegavattamānām
Locative वेगवत्तमायाम् vegavattamāyām
वेगवत्तमयोः vegavattamayoḥ
वेगवत्तमासु vegavattamāsu