| Singular | Dual | Plural |
Nominative |
वेगवत्तमा
vegavattamā
|
वेगवत्तमे
vegavattame
|
वेगवत्तमाः
vegavattamāḥ
|
Vocative |
वेगवत्तमे
vegavattame
|
वेगवत्तमे
vegavattame
|
वेगवत्तमाः
vegavattamāḥ
|
Accusative |
वेगवत्तमाम्
vegavattamām
|
वेगवत्तमे
vegavattame
|
वेगवत्तमाः
vegavattamāḥ
|
Instrumental |
वेगवत्तमया
vegavattamayā
|
वेगवत्तमाभ्याम्
vegavattamābhyām
|
वेगवत्तमाभिः
vegavattamābhiḥ
|
Dative |
वेगवत्तमायै
vegavattamāyai
|
वेगवत्तमाभ्याम्
vegavattamābhyām
|
वेगवत्तमाभ्यः
vegavattamābhyaḥ
|
Ablative |
वेगवत्तमायाः
vegavattamāyāḥ
|
वेगवत्तमाभ्याम्
vegavattamābhyām
|
वेगवत्तमाभ्यः
vegavattamābhyaḥ
|
Genitive |
वेगवत्तमायाः
vegavattamāyāḥ
|
वेगवत्तमयोः
vegavattamayoḥ
|
वेगवत्तमानाम्
vegavattamānām
|
Locative |
वेगवत्तमायाम्
vegavattamāyām
|
वेगवत्तमयोः
vegavattamayoḥ
|
वेगवत्तमासु
vegavattamāsu
|