| Singular | Dual | Plural |
Nominativo |
वेगवत्तमा
vegavattamā
|
वेगवत्तमे
vegavattame
|
वेगवत्तमाः
vegavattamāḥ
|
Vocativo |
वेगवत्तमे
vegavattame
|
वेगवत्तमे
vegavattame
|
वेगवत्तमाः
vegavattamāḥ
|
Acusativo |
वेगवत्तमाम्
vegavattamām
|
वेगवत्तमे
vegavattame
|
वेगवत्तमाः
vegavattamāḥ
|
Instrumental |
वेगवत्तमया
vegavattamayā
|
वेगवत्तमाभ्याम्
vegavattamābhyām
|
वेगवत्तमाभिः
vegavattamābhiḥ
|
Dativo |
वेगवत्तमायै
vegavattamāyai
|
वेगवत्तमाभ्याम्
vegavattamābhyām
|
वेगवत्तमाभ्यः
vegavattamābhyaḥ
|
Ablativo |
वेगवत्तमायाः
vegavattamāyāḥ
|
वेगवत्तमाभ्याम्
vegavattamābhyām
|
वेगवत्तमाभ्यः
vegavattamābhyaḥ
|
Genitivo |
वेगवत्तमायाः
vegavattamāyāḥ
|
वेगवत्तमयोः
vegavattamayoḥ
|
वेगवत्तमानाम्
vegavattamānām
|
Locativo |
वेगवत्तमायाम्
vegavattamāyām
|
वेगवत्तमयोः
vegavattamayoḥ
|
वेगवत्तमासु
vegavattamāsu
|