Sanskrit tools

Sanskrit declension


Declension of वेगवत्तर vegavattara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगवत्तरः vegavattaraḥ
वेगवत्तरौ vegavattarau
वेगवत्तराः vegavattarāḥ
Vocative वेगवत्तर vegavattara
वेगवत्तरौ vegavattarau
वेगवत्तराः vegavattarāḥ
Accusative वेगवत्तरम् vegavattaram
वेगवत्तरौ vegavattarau
वेगवत्तरान् vegavattarān
Instrumental वेगवत्तरेण vegavattareṇa
वेगवत्तराभ्याम् vegavattarābhyām
वेगवत्तरैः vegavattaraiḥ
Dative वेगवत्तराय vegavattarāya
वेगवत्तराभ्याम् vegavattarābhyām
वेगवत्तरेभ्यः vegavattarebhyaḥ
Ablative वेगवत्तरात् vegavattarāt
वेगवत्तराभ्याम् vegavattarābhyām
वेगवत्तरेभ्यः vegavattarebhyaḥ
Genitive वेगवत्तरस्य vegavattarasya
वेगवत्तरयोः vegavattarayoḥ
वेगवत्तराणाम् vegavattarāṇām
Locative वेगवत्तरे vegavattare
वेगवत्तरयोः vegavattarayoḥ
वेगवत्तरेषु vegavattareṣu