Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वेगवत्तर vegavattara, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वेगवत्तरः vegavattaraḥ
वेगवत्तरौ vegavattarau
वेगवत्तराः vegavattarāḥ
Vocativo वेगवत्तर vegavattara
वेगवत्तरौ vegavattarau
वेगवत्तराः vegavattarāḥ
Acusativo वेगवत्तरम् vegavattaram
वेगवत्तरौ vegavattarau
वेगवत्तरान् vegavattarān
Instrumental वेगवत्तरेण vegavattareṇa
वेगवत्तराभ्याम् vegavattarābhyām
वेगवत्तरैः vegavattaraiḥ
Dativo वेगवत्तराय vegavattarāya
वेगवत्तराभ्याम् vegavattarābhyām
वेगवत्तरेभ्यः vegavattarebhyaḥ
Ablativo वेगवत्तरात् vegavattarāt
वेगवत्तराभ्याम् vegavattarābhyām
वेगवत्तरेभ्यः vegavattarebhyaḥ
Genitivo वेगवत्तरस्य vegavattarasya
वेगवत्तरयोः vegavattarayoḥ
वेगवत्तराणाम् vegavattarāṇām
Locativo वेगवत्तरे vegavattare
वेगवत्तरयोः vegavattarayoḥ
वेगवत्तरेषु vegavattareṣu