| Singular | Dual | Plural |
Nominativo |
वेगवत्तरः
vegavattaraḥ
|
वेगवत्तरौ
vegavattarau
|
वेगवत्तराः
vegavattarāḥ
|
Vocativo |
वेगवत्तर
vegavattara
|
वेगवत्तरौ
vegavattarau
|
वेगवत्तराः
vegavattarāḥ
|
Acusativo |
वेगवत्तरम्
vegavattaram
|
वेगवत्तरौ
vegavattarau
|
वेगवत्तरान्
vegavattarān
|
Instrumental |
वेगवत्तरेण
vegavattareṇa
|
वेगवत्तराभ्याम्
vegavattarābhyām
|
वेगवत्तरैः
vegavattaraiḥ
|
Dativo |
वेगवत्तराय
vegavattarāya
|
वेगवत्तराभ्याम्
vegavattarābhyām
|
वेगवत्तरेभ्यः
vegavattarebhyaḥ
|
Ablativo |
वेगवत्तरात्
vegavattarāt
|
वेगवत्तराभ्याम्
vegavattarābhyām
|
वेगवत्तरेभ्यः
vegavattarebhyaḥ
|
Genitivo |
वेगवत्तरस्य
vegavattarasya
|
वेगवत्तरयोः
vegavattarayoḥ
|
वेगवत्तराणाम्
vegavattarāṇām
|
Locativo |
वेगवत्तरे
vegavattare
|
वेगवत्तरयोः
vegavattarayoḥ
|
वेगवत्तरेषु
vegavattareṣu
|