Sanskrit tools

Sanskrit declension


Declension of वेगवत्तरा vegavattarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगवत्तरा vegavattarā
वेगवत्तरे vegavattare
वेगवत्तराः vegavattarāḥ
Vocative वेगवत्तरे vegavattare
वेगवत्तरे vegavattare
वेगवत्तराः vegavattarāḥ
Accusative वेगवत्तराम् vegavattarām
वेगवत्तरे vegavattare
वेगवत्तराः vegavattarāḥ
Instrumental वेगवत्तरया vegavattarayā
वेगवत्तराभ्याम् vegavattarābhyām
वेगवत्तराभिः vegavattarābhiḥ
Dative वेगवत्तरायै vegavattarāyai
वेगवत्तराभ्याम् vegavattarābhyām
वेगवत्तराभ्यः vegavattarābhyaḥ
Ablative वेगवत्तरायाः vegavattarāyāḥ
वेगवत्तराभ्याम् vegavattarābhyām
वेगवत्तराभ्यः vegavattarābhyaḥ
Genitive वेगवत्तरायाः vegavattarāyāḥ
वेगवत्तरयोः vegavattarayoḥ
वेगवत्तराणाम् vegavattarāṇām
Locative वेगवत्तरायाम् vegavattarāyām
वेगवत्तरयोः vegavattarayoḥ
वेगवत्तरासु vegavattarāsu