| Singular | Dual | Plural |
Nominative |
वेगवत्तरा
vegavattarā
|
वेगवत्तरे
vegavattare
|
वेगवत्तराः
vegavattarāḥ
|
Vocative |
वेगवत्तरे
vegavattare
|
वेगवत्तरे
vegavattare
|
वेगवत्तराः
vegavattarāḥ
|
Accusative |
वेगवत्तराम्
vegavattarām
|
वेगवत्तरे
vegavattare
|
वेगवत्तराः
vegavattarāḥ
|
Instrumental |
वेगवत्तरया
vegavattarayā
|
वेगवत्तराभ्याम्
vegavattarābhyām
|
वेगवत्तराभिः
vegavattarābhiḥ
|
Dative |
वेगवत्तरायै
vegavattarāyai
|
वेगवत्तराभ्याम्
vegavattarābhyām
|
वेगवत्तराभ्यः
vegavattarābhyaḥ
|
Ablative |
वेगवत्तरायाः
vegavattarāyāḥ
|
वेगवत्तराभ्याम्
vegavattarābhyām
|
वेगवत्तराभ्यः
vegavattarābhyaḥ
|
Genitive |
वेगवत्तरायाः
vegavattarāyāḥ
|
वेगवत्तरयोः
vegavattarayoḥ
|
वेगवत्तराणाम्
vegavattarāṇām
|
Locative |
वेगवत्तरायाम्
vegavattarāyām
|
वेगवत्तरयोः
vegavattarayoḥ
|
वेगवत्तरासु
vegavattarāsu
|