| Singular | Dual | Plural |
Nominativo |
वेगवत्तरा
vegavattarā
|
वेगवत्तरे
vegavattare
|
वेगवत्तराः
vegavattarāḥ
|
Vocativo |
वेगवत्तरे
vegavattare
|
वेगवत्तरे
vegavattare
|
वेगवत्तराः
vegavattarāḥ
|
Acusativo |
वेगवत्तराम्
vegavattarām
|
वेगवत्तरे
vegavattare
|
वेगवत्तराः
vegavattarāḥ
|
Instrumental |
वेगवत्तरया
vegavattarayā
|
वेगवत्तराभ्याम्
vegavattarābhyām
|
वेगवत्तराभिः
vegavattarābhiḥ
|
Dativo |
वेगवत्तरायै
vegavattarāyai
|
वेगवत्तराभ्याम्
vegavattarābhyām
|
वेगवत्तराभ्यः
vegavattarābhyaḥ
|
Ablativo |
वेगवत्तरायाः
vegavattarāyāḥ
|
वेगवत्तराभ्याम्
vegavattarābhyām
|
वेगवत्तराभ्यः
vegavattarābhyaḥ
|
Genitivo |
वेगवत्तरायाः
vegavattarāyāḥ
|
वेगवत्तरयोः
vegavattarayoḥ
|
वेगवत्तराणाम्
vegavattarāṇām
|
Locativo |
वेगवत्तरायाम्
vegavattarāyām
|
वेगवत्तरयोः
vegavattarayoḥ
|
वेगवत्तरासु
vegavattarāsu
|