Sanskrit tools

Sanskrit declension


Declension of वेगवाहिन् vegavāhin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative वेगवाही vegavāhī
वेगवाहिनौ vegavāhinau
वेगवाहिनः vegavāhinaḥ
Vocative वेगवाहिन् vegavāhin
वेगवाहिनौ vegavāhinau
वेगवाहिनः vegavāhinaḥ
Accusative वेगवाहिनम् vegavāhinam
वेगवाहिनौ vegavāhinau
वेगवाहिनः vegavāhinaḥ
Instrumental वेगवाहिना vegavāhinā
वेगवाहिभ्याम् vegavāhibhyām
वेगवाहिभिः vegavāhibhiḥ
Dative वेगवाहिने vegavāhine
वेगवाहिभ्याम् vegavāhibhyām
वेगवाहिभ्यः vegavāhibhyaḥ
Ablative वेगवाहिनः vegavāhinaḥ
वेगवाहिभ्याम् vegavāhibhyām
वेगवाहिभ्यः vegavāhibhyaḥ
Genitive वेगवाहिनः vegavāhinaḥ
वेगवाहिनोः vegavāhinoḥ
वेगवाहिनाम् vegavāhinām
Locative वेगवाहिनि vegavāhini
वेगवाहिनोः vegavāhinoḥ
वेगवाहिषु vegavāhiṣu