| Singular | Dual | Plural |
Nominative |
वेगवाही
vegavāhī
|
वेगवाहिनौ
vegavāhinau
|
वेगवाहिनः
vegavāhinaḥ
|
Vocative |
वेगवाहिन्
vegavāhin
|
वेगवाहिनौ
vegavāhinau
|
वेगवाहिनः
vegavāhinaḥ
|
Accusative |
वेगवाहिनम्
vegavāhinam
|
वेगवाहिनौ
vegavāhinau
|
वेगवाहिनः
vegavāhinaḥ
|
Instrumental |
वेगवाहिना
vegavāhinā
|
वेगवाहिभ्याम्
vegavāhibhyām
|
वेगवाहिभिः
vegavāhibhiḥ
|
Dative |
वेगवाहिने
vegavāhine
|
वेगवाहिभ्याम्
vegavāhibhyām
|
वेगवाहिभ्यः
vegavāhibhyaḥ
|
Ablative |
वेगवाहिनः
vegavāhinaḥ
|
वेगवाहिभ्याम्
vegavāhibhyām
|
वेगवाहिभ्यः
vegavāhibhyaḥ
|
Genitive |
वेगवाहिनः
vegavāhinaḥ
|
वेगवाहिनोः
vegavāhinoḥ
|
वेगवाहिनाम्
vegavāhinām
|
Locative |
वेगवाहिनि
vegavāhini
|
वेगवाहिनोः
vegavāhinoḥ
|
वेगवाहिषु
vegavāhiṣu
|