| Singular | Dual | Plural |
Nominativo |
वेगवाही
vegavāhī
|
वेगवाहिनौ
vegavāhinau
|
वेगवाहिनः
vegavāhinaḥ
|
Vocativo |
वेगवाहिन्
vegavāhin
|
वेगवाहिनौ
vegavāhinau
|
वेगवाहिनः
vegavāhinaḥ
|
Acusativo |
वेगवाहिनम्
vegavāhinam
|
वेगवाहिनौ
vegavāhinau
|
वेगवाहिनः
vegavāhinaḥ
|
Instrumental |
वेगवाहिना
vegavāhinā
|
वेगवाहिभ्याम्
vegavāhibhyām
|
वेगवाहिभिः
vegavāhibhiḥ
|
Dativo |
वेगवाहिने
vegavāhine
|
वेगवाहिभ्याम्
vegavāhibhyām
|
वेगवाहिभ्यः
vegavāhibhyaḥ
|
Ablativo |
वेगवाहिनः
vegavāhinaḥ
|
वेगवाहिभ्याम्
vegavāhibhyām
|
वेगवाहिभ्यः
vegavāhibhyaḥ
|
Genitivo |
वेगवाहिनः
vegavāhinaḥ
|
वेगवाहिनोः
vegavāhinoḥ
|
वेगवाहिनाम्
vegavāhinām
|
Locativo |
वेगवाहिनि
vegavāhini
|
वेगवाहिनोः
vegavāhinoḥ
|
वेगवाहिषु
vegavāhiṣu
|