Herramientas de sánscrito

Declinación del sánscrito


Declinación de वेगवाहिन् vegavāhin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo वेगवाही vegavāhī
वेगवाहिनौ vegavāhinau
वेगवाहिनः vegavāhinaḥ
Vocativo वेगवाहिन् vegavāhin
वेगवाहिनौ vegavāhinau
वेगवाहिनः vegavāhinaḥ
Acusativo वेगवाहिनम् vegavāhinam
वेगवाहिनौ vegavāhinau
वेगवाहिनः vegavāhinaḥ
Instrumental वेगवाहिना vegavāhinā
वेगवाहिभ्याम् vegavāhibhyām
वेगवाहिभिः vegavāhibhiḥ
Dativo वेगवाहिने vegavāhine
वेगवाहिभ्याम् vegavāhibhyām
वेगवाहिभ्यः vegavāhibhyaḥ
Ablativo वेगवाहिनः vegavāhinaḥ
वेगवाहिभ्याम् vegavāhibhyām
वेगवाहिभ्यः vegavāhibhyaḥ
Genitivo वेगवाहिनः vegavāhinaḥ
वेगवाहिनोः vegavāhinoḥ
वेगवाहिनाम् vegavāhinām
Locativo वेगवाहिनि vegavāhini
वेगवाहिनोः vegavāhinoḥ
वेगवाहिषु vegavāhiṣu