Sanskrit tools

Sanskrit declension


Declension of वेगवाहिनी vegavāhinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वेगवाहिनी vegavāhinī
वेगवाहिन्यौ vegavāhinyau
वेगवाहिन्यः vegavāhinyaḥ
Vocative वेगवाहिनि vegavāhini
वेगवाहिन्यौ vegavāhinyau
वेगवाहिन्यः vegavāhinyaḥ
Accusative वेगवाहिनीम् vegavāhinīm
वेगवाहिन्यौ vegavāhinyau
वेगवाहिनीः vegavāhinīḥ
Instrumental वेगवाहिन्या vegavāhinyā
वेगवाहिनीभ्याम् vegavāhinībhyām
वेगवाहिनीभिः vegavāhinībhiḥ
Dative वेगवाहिन्यै vegavāhinyai
वेगवाहिनीभ्याम् vegavāhinībhyām
वेगवाहिनीभ्यः vegavāhinībhyaḥ
Ablative वेगवाहिन्याः vegavāhinyāḥ
वेगवाहिनीभ्याम् vegavāhinībhyām
वेगवाहिनीभ्यः vegavāhinībhyaḥ
Genitive वेगवाहिन्याः vegavāhinyāḥ
वेगवाहिन्योः vegavāhinyoḥ
वेगवाहिनीनाम् vegavāhinīnām
Locative वेगवाहिन्याम् vegavāhinyām
वेगवाहिन्योः vegavāhinyoḥ
वेगवाहिनीषु vegavāhinīṣu