Sanskrit tools

Sanskrit declension


Declension of वेगसम्पन्न vegasampanna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगसम्पन्नः vegasampannaḥ
वेगसम्पन्नौ vegasampannau
वेगसम्पन्नाः vegasampannāḥ
Vocative वेगसम्पन्न vegasampanna
वेगसम्पन्नौ vegasampannau
वेगसम्पन्नाः vegasampannāḥ
Accusative वेगसम्पन्नम् vegasampannam
वेगसम्पन्नौ vegasampannau
वेगसम्पन्नान् vegasampannān
Instrumental वेगसम्पन्नेन vegasampannena
वेगसम्पन्नाभ्याम् vegasampannābhyām
वेगसम्पन्नैः vegasampannaiḥ
Dative वेगसम्पन्नाय vegasampannāya
वेगसम्पन्नाभ्याम् vegasampannābhyām
वेगसम्पन्नेभ्यः vegasampannebhyaḥ
Ablative वेगसम्पन्नात् vegasampannāt
वेगसम्पन्नाभ्याम् vegasampannābhyām
वेगसम्पन्नेभ्यः vegasampannebhyaḥ
Genitive वेगसम्पन्नस्य vegasampannasya
वेगसम्पन्नयोः vegasampannayoḥ
वेगसम्पन्नानाम् vegasampannānām
Locative वेगसम्पन्ने vegasampanne
वेगसम्पन्नयोः vegasampannayoḥ
वेगसम्पन्नेषु vegasampanneṣu