| Singular | Dual | Plural |
Nominativo |
वेगसम्पन्नः
vegasampannaḥ
|
वेगसम्पन्नौ
vegasampannau
|
वेगसम्पन्नाः
vegasampannāḥ
|
Vocativo |
वेगसम्पन्न
vegasampanna
|
वेगसम्पन्नौ
vegasampannau
|
वेगसम्पन्नाः
vegasampannāḥ
|
Acusativo |
वेगसम्पन्नम्
vegasampannam
|
वेगसम्पन्नौ
vegasampannau
|
वेगसम्पन्नान्
vegasampannān
|
Instrumental |
वेगसम्पन्नेन
vegasampannena
|
वेगसम्पन्नाभ्याम्
vegasampannābhyām
|
वेगसम्पन्नैः
vegasampannaiḥ
|
Dativo |
वेगसम्पन्नाय
vegasampannāya
|
वेगसम्पन्नाभ्याम्
vegasampannābhyām
|
वेगसम्पन्नेभ्यः
vegasampannebhyaḥ
|
Ablativo |
वेगसम्पन्नात्
vegasampannāt
|
वेगसम्पन्नाभ्याम्
vegasampannābhyām
|
वेगसम्पन्नेभ्यः
vegasampannebhyaḥ
|
Genitivo |
वेगसम्पन्नस्य
vegasampannasya
|
वेगसम्पन्नयोः
vegasampannayoḥ
|
वेगसम्पन्नानाम्
vegasampannānām
|
Locativo |
वेगसम्पन्ने
vegasampanne
|
वेगसम्पन्नयोः
vegasampannayoḥ
|
वेगसम्पन्नेषु
vegasampanneṣu
|