Sanskrit tools

Sanskrit declension


Declension of वेगसरी vegasarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वेगसरी vegasarī
वेगसर्यौ vegasaryau
वेगसर्यः vegasaryaḥ
Vocative वेगसरि vegasari
वेगसर्यौ vegasaryau
वेगसर्यः vegasaryaḥ
Accusative वेगसरीम् vegasarīm
वेगसर्यौ vegasaryau
वेगसरीः vegasarīḥ
Instrumental वेगसर्या vegasaryā
वेगसरीभ्याम् vegasarībhyām
वेगसरीभिः vegasarībhiḥ
Dative वेगसर्यै vegasaryai
वेगसरीभ्याम् vegasarībhyām
वेगसरीभ्यः vegasarībhyaḥ
Ablative वेगसर्याः vegasaryāḥ
वेगसरीभ्याम् vegasarībhyām
वेगसरीभ्यः vegasarībhyaḥ
Genitive वेगसर्याः vegasaryāḥ
वेगसर्योः vegasaryoḥ
वेगसरीणाम् vegasarīṇām
Locative वेगसर्याम् vegasaryām
वेगसर्योः vegasaryoḥ
वेगसरीषु vegasarīṣu