Sanskrit tools

Sanskrit declension


Declension of वेगसार vegasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगसारः vegasāraḥ
वेगसारौ vegasārau
वेगसाराः vegasārāḥ
Vocative वेगसार vegasāra
वेगसारौ vegasārau
वेगसाराः vegasārāḥ
Accusative वेगसारम् vegasāram
वेगसारौ vegasārau
वेगसारान् vegasārān
Instrumental वेगसारेण vegasāreṇa
वेगसाराभ्याम् vegasārābhyām
वेगसारैः vegasāraiḥ
Dative वेगसाराय vegasārāya
वेगसाराभ्याम् vegasārābhyām
वेगसारेभ्यः vegasārebhyaḥ
Ablative वेगसारात् vegasārāt
वेगसाराभ्याम् vegasārābhyām
वेगसारेभ्यः vegasārebhyaḥ
Genitive वेगसारस्य vegasārasya
वेगसारयोः vegasārayoḥ
वेगसाराणाम् vegasārāṇām
Locative वेगसारे vegasāre
वेगसारयोः vegasārayoḥ
वेगसारेषु vegasāreṣu