Singular | Dual | Plural | |
Nominative |
वेगसारः
vegasāraḥ |
वेगसारौ
vegasārau |
वेगसाराः
vegasārāḥ |
Vocative |
वेगसार
vegasāra |
वेगसारौ
vegasārau |
वेगसाराः
vegasārāḥ |
Accusative |
वेगसारम्
vegasāram |
वेगसारौ
vegasārau |
वेगसारान्
vegasārān |
Instrumental |
वेगसारेण
vegasāreṇa |
वेगसाराभ्याम्
vegasārābhyām |
वेगसारैः
vegasāraiḥ |
Dative |
वेगसाराय
vegasārāya |
वेगसाराभ्याम्
vegasārābhyām |
वेगसारेभ्यः
vegasārebhyaḥ |
Ablative |
वेगसारात्
vegasārāt |
वेगसाराभ्याम्
vegasārābhyām |
वेगसारेभ्यः
vegasārebhyaḥ |
Genitive |
वेगसारस्य
vegasārasya |
वेगसारयोः
vegasārayoḥ |
वेगसाराणाम्
vegasārāṇām |
Locative |
वेगसारे
vegasāre |
वेगसारयोः
vegasārayoḥ |
वेगसारेषु
vegasāreṣu |