Singular | Dual | Plural | |
Nominativo |
वेगसारः
vegasāraḥ |
वेगसारौ
vegasārau |
वेगसाराः
vegasārāḥ |
Vocativo |
वेगसार
vegasāra |
वेगसारौ
vegasārau |
वेगसाराः
vegasārāḥ |
Acusativo |
वेगसारम्
vegasāram |
वेगसारौ
vegasārau |
वेगसारान्
vegasārān |
Instrumental |
वेगसारेण
vegasāreṇa |
वेगसाराभ्याम्
vegasārābhyām |
वेगसारैः
vegasāraiḥ |
Dativo |
वेगसाराय
vegasārāya |
वेगसाराभ्याम्
vegasārābhyām |
वेगसारेभ्यः
vegasārebhyaḥ |
Ablativo |
वेगसारात्
vegasārāt |
वेगसाराभ्याम्
vegasārābhyām |
वेगसारेभ्यः
vegasārebhyaḥ |
Genitivo |
वेगसारस्य
vegasārasya |
वेगसारयोः
vegasārayoḥ |
वेगसाराणाम्
vegasārāṇām |
Locativo |
वेगसारे
vegasāre |
वेगसारयोः
vegasārayoḥ |
वेगसारेषु
vegasāreṣu |