Sanskrit tools

Sanskrit declension


Declension of वेगाघात vegāghāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगाघातः vegāghātaḥ
वेगाघातौ vegāghātau
वेगाघाताः vegāghātāḥ
Vocative वेगाघात vegāghāta
वेगाघातौ vegāghātau
वेगाघाताः vegāghātāḥ
Accusative वेगाघातम् vegāghātam
वेगाघातौ vegāghātau
वेगाघातान् vegāghātān
Instrumental वेगाघातेन vegāghātena
वेगाघाताभ्याम् vegāghātābhyām
वेगाघातैः vegāghātaiḥ
Dative वेगाघाताय vegāghātāya
वेगाघाताभ्याम् vegāghātābhyām
वेगाघातेभ्यः vegāghātebhyaḥ
Ablative वेगाघातात् vegāghātāt
वेगाघाताभ्याम् vegāghātābhyām
वेगाघातेभ्यः vegāghātebhyaḥ
Genitive वेगाघातस्य vegāghātasya
वेगाघातयोः vegāghātayoḥ
वेगाघातानाम् vegāghātānām
Locative वेगाघाते vegāghāte
वेगाघातयोः vegāghātayoḥ
वेगाघातेषु vegāghāteṣu