| Singular | Dual | Plural |
Nominativo |
वेगाघातः
vegāghātaḥ
|
वेगाघातौ
vegāghātau
|
वेगाघाताः
vegāghātāḥ
|
Vocativo |
वेगाघात
vegāghāta
|
वेगाघातौ
vegāghātau
|
वेगाघाताः
vegāghātāḥ
|
Acusativo |
वेगाघातम्
vegāghātam
|
वेगाघातौ
vegāghātau
|
वेगाघातान्
vegāghātān
|
Instrumental |
वेगाघातेन
vegāghātena
|
वेगाघाताभ्याम्
vegāghātābhyām
|
वेगाघातैः
vegāghātaiḥ
|
Dativo |
वेगाघाताय
vegāghātāya
|
वेगाघाताभ्याम्
vegāghātābhyām
|
वेगाघातेभ्यः
vegāghātebhyaḥ
|
Ablativo |
वेगाघातात्
vegāghātāt
|
वेगाघाताभ्याम्
vegāghātābhyām
|
वेगाघातेभ्यः
vegāghātebhyaḥ
|
Genitivo |
वेगाघातस्य
vegāghātasya
|
वेगाघातयोः
vegāghātayoḥ
|
वेगाघातानाम्
vegāghātānām
|
Locativo |
वेगाघाते
vegāghāte
|
वेगाघातयोः
vegāghātayoḥ
|
वेगाघातेषु
vegāghāteṣu
|